A 588-5 Gajasūtravicāra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 588/5
Title: Gajasūtravicāra
Dimensions: 24.5 x 10.6 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 5/4063
Remarks:


Reel No. A 588-5 Inventory No.: 80665

Title Gajasūtravyākhyā

Author Manyudeva

Subject Vyākaraṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.5 x 10.6 cm

Folios 6

Lines per Folio 13

Foliation figures lower right-hand margin under the word rāma

Scribe Ambāśaṃkara

Date of Copying VS 1880 ŚS 1745

Place of Deposit NAK

Accession No. 5/4063

Manuscript Features

Film card gives the Title sthānivatsūtravicāra which not available.

MS contains ṇeraṇau sūtravyākhyā as gajasūtravicāra-navyamatapariṣkāra.

On the cover-leaf, exp. 2 is written iti manyudevavira[[ci]]to gajasūtravicāra patre 6

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ || ||

ṇeraṇau yatkarma ṇaucet sa karttānādhyāne | atra catvāri vākyāni | tatra dvitīyavākye karmaśabdaḥ kriyāparo na tu kārakaparaḥ | karmaṇi kuśala ityādau karmaśabdasya kriyāyāṃ rūḍhīdarśanād iti dīkṣitāḥ | navyās tu kartur ipritam ityādi śāstreṇa phalāśrayatvādyavacchinne karmasaṃjñāvidhānena kārakaparatve pi tasya rūḍhatvāt rūḍhir yogam apāharatīti nyāyaviṣayatvāt | anvarthasaṃjñāvidhānena kārakaparatve yogarūḍhisvīkāre tu kriyāparatve pi yogarūḍhisvīkārāt | bhāṣyavārttikakārābhyāṃ kriyāparatvasyā varṇanāc ceti vakṣyate || (fol. 1v1–5)

«End: »

aṇāv iti kim | darśayati bhavaṃ bhaktā iti nivṛttapreṣaṇa tṛtīyakaṣāyāṃ karmaṇo hetutvāropāddhetumaṇyantā[[ddhetuma]]ṇau bhavo bhaktair darśayatītyatra mā bhūt | karmaniṣṭhaprayojaka vyāpārāś ca jñānaviṣayibhavanam eva | ṇau ced iti tu vyartham eva | ṇau yat karma sa kartety uktau kutretyākāṃkṣāyām pratyāsatyā yatrātmanepadaṃ tatretyarthalābhāt ṇigrahaṇasattve etad vaiyarthyāt | ṇigrahaṇa vaiyarthyatve tatsattve prāg uktaṃ veditavyaṃ | yat tacchabdayor nityasākāṅkṣatvāt tacchabdākṣepe siddhe sa ityapi vyarthameveti saṃkṣepaḥ || || (fol. 6v3–8)

«Colophon: »

iti manyudevaviracito gajasūtravicāre navyamatapariṣkāraḥ || || saṃvat 1880 varṣe ʼ smin śālivāhanakṛte śāke śāke 1745 pravarttamāne kārttikaśukla 9 navamyāṃ saumyavāsare ūdīcyajñātīyakena adhyāru bhavānīśaṃkarātmajāmbāśaṃkareṇa likhito yaṃ gajasūtrapariṣkāraḥ || || śubhaṃ bhavatu sarveṣām || || śrī || (fol. 6v8–10)

Microfilm Details

Reel No. A 588/5

Date of Filming 29-05-1973

Exposures 9

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 19-01-2010

Bibliography