A 588-5 Gajasūtravicāra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 588/5
Title: Gajasūtravicāra
Dimensions: 24.5 x 10.6 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 5/4063
Remarks:
Reel No. A 588-5 Inventory No.: 80665
Title Gajasūtravyākhyā
Author Manyudeva
Subject Vyākaraṇa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 24.5 x 10.6 cm
Folios 6
Lines per Folio 13
Foliation figures lower right-hand margin under the word rāma
Scribe Ambāśaṃkara
Date of Copying VS 1880 ŚS 1745
Place of Deposit NAK
Accession No. 5/4063
Manuscript Features
Film card gives the Title sthānivatsūtravicāra which not available.
MS contains ṇeraṇau sūtravyākhyā as gajasūtravicāra-navyamatapariṣkāra.
On the cover-leaf, exp. 2 is written iti manyudevavira[[ci]]to gajasūtravicāra patre 6
Excerpts
Beginning
|| śrīgaṇeśāya namaḥ || ||
ṇeraṇau yatkarma ṇaucet sa karttānādhyāne | atra catvāri vākyāni | tatra dvitīyavākye karmaśabdaḥ kriyāparo na tu kārakaparaḥ | karmaṇi kuśala ityādau karmaśabdasya kriyāyāṃ rūḍhīdarśanād iti dīkṣitāḥ | navyās tu kartur ipritam ityādi śāstreṇa phalāśrayatvādyavacchinne karmasaṃjñāvidhānena kārakaparatve pi tasya rūḍhatvāt rūḍhir yogam apāharatīti nyāyaviṣayatvāt | anvarthasaṃjñāvidhānena kārakaparatve yogarūḍhisvīkāre tu kriyāparatve pi yogarūḍhisvīkārāt | bhāṣyavārttikakārābhyāṃ kriyāparatvasyā varṇanāc ceti vakṣyate || (fol. 1v1–5)
«End: »
aṇāv iti kim | darśayati bhavaṃ bhaktā iti nivṛttapreṣaṇa tṛtīyakaṣāyāṃ karmaṇo hetutvāropāddhetumaṇyantā[[ddhetuma]]ṇau bhavo bhaktair darśayatītyatra mā bhūt | karmaniṣṭhaprayojaka vyāpārāś ca jñānaviṣayibhavanam eva | ṇau ced iti tu vyartham eva | ṇau yat karma sa kartety uktau kutretyākāṃkṣāyām pratyāsatyā yatrātmanepadaṃ tatretyarthalābhāt ṇigrahaṇasattve etad vaiyarthyāt | ṇigrahaṇa vaiyarthyatve tatsattve prāg uktaṃ veditavyaṃ | yat tacchabdayor nityasākāṅkṣatvāt tacchabdākṣepe siddhe sa ityapi vyarthameveti saṃkṣepaḥ || || (fol. 6v3–8)
«Colophon: »
iti manyudevaviracito gajasūtravicāre navyamatapariṣkāraḥ || || saṃvat 1880 varṣe ʼ smin śālivāhanakṛte śāke śāke 1745 pravarttamāne kārttikaśukla 9 navamyāṃ saumyavāsare ūdīcyajñātīyakena adhyāru bhavānīśaṃkarātmajāmbāśaṃkareṇa likhito yaṃ gajasūtrapariṣkāraḥ || || śubhaṃ bhavatu sarveṣām || || śrī || (fol. 6v8–10)
Microfilm Details
Reel No. A 588/5
Date of Filming 29-05-1973
Exposures 9
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/RA
Date 19-01-2010
Bibliography